spre'u

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spre'u
kapiḥ, jantuviśeṣaḥ — de ni rnyong gis spre'u la dam byas ltar/ /nga rgyal zil non byang chub de 'dra'o// dṛḍhaḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ rā.pa.243kha/141; kapiplavaṅgaplavagaśākhāmṛgavalīmukhāḥ markaṭo vānaraḥ kīśo vanaukāḥ a.ko.166kha/2.5.3; prāyeṇa kampate calatīti kapiḥ kapi calane a.vi.2.5.3; markaṭaḥ — khyed rnams bong bu spre'u rnga mo'i bzhin ldanmchog tu lta bar dka' ba'i gdong// yūyaṃ gardabhamarkaṭoṣṭravadanāḥ… durdarśavaktrāḥ param a.ka.305kha/39.95; vānaraḥ — spre'u la sogs pa'i phru gu'jigs te ma la shin tu 'thams par byed vānarādiśiśuḥ… bhīto māturatīva kroḍamāśliṣyati ta.pa.100ka/649; gdol pa'i mi yis mda' rnams bsnun kyang ni/ /spre'ur gyur ngas ni mi de ma btang ngo// na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena rā.pa.238kha/135; śākhāmṛgaḥ — spre'u de ngo bo nyid kyis shi bar gyur pa la śākhāmṛge nidhanamāpatite svabhāvāt jā.mā.134ka/154;

{{#arraymap:spre'u

|; |@@@ | | }}