sprin chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sprin chen po
* saṃ. mahāmeghaḥ — ji ltar sprin chen po 'dus pa yathā mahāmeghaḥ unnamate sa.pu.47ka/84; bdag gi lus las kyang chu'i rgyun chen po 'byin te/ dper na sprin chen po bzhin no// svakāyādapi mahāvāridhārā utsṛjati, tadyathāpi nāma mahāmeghaḥ ma.vyu.225 (6kha); ghanaḥ — sprin chen stug pos 'od kyi dra ba bsgribs// ghanairghanairāvṛtaraśmijālaḥ jā.mā.81ka/93;
  • nā. mahāmeghaḥ
  1. vidyārājaḥ — rig pa mchog dangsprin chen po dangde dag dang gzhan yang rig pa'i rgyal po khro bo chen pos vidyottamaḥ…mahāmedhya(?meghaḥ)…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8
  2. granthaḥ — 'phags pa sprin chen po āryamahāmeghaḥ ka.ta.235
  3. mahāmeghaḥ — rdo rje rgyal po sprin chen po/ /nad las thar bar bsgom par bya// vajrarājaṃ mahāmeghaṃ bhāvayed vyādhimokṣaṇam gu.sa. 130ka/87.~zhes bya ba theg pa chen po'i mdo nā. mahāmeghanāmamahāyānasūtram, granthaḥ ka.ta.232.~rlung gi dkyil 'khor gyi le'u klu thams cad kyi snying po zhes bya ba theg pa chen po'i mdo nā. mahāmeghavāyumaṇḍalaparivartasarvanāgahṛdayanāmamahāyānasūtram, granthaḥ ka.ta.234, 658,
  4. ~'i mdo las phyogs bcu'i byang chub sems dpa' rgya mtsho 'dus pa'i dga' ston chen po la rtse ba zhes bya ba'i le'u nā. mahāmeghasūtrād daśadigbodhisattvasamudrasannipātimahotsavavikrīḍitanāmaparivartaḥ, granthaḥ ka. ta.233.

{{#arraymap:sprin chen po

|; |@@@ | | }}