springs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
springs
* kri. ( spring ityasyā bhūta., vidhau) vyasṛjat — de nas gzugs can snying po yis/ /bcom ldan 'das la gsol byas nas/ /kA t+yA ya na dge slong ma/ /ri ma zhes pa'ang de la springs// bimbisārastatastasmai kṛtvā bhagavato'rthanām kātyāyanaṃ ca vyasṛjat śailākhyāṃ cāpi bhikṣuṇīm a.ka.310ka/40.35; dideśa — zhes bsams grogs mo'i lag tu ni/ /de la de yi rgyud mang springs/// iti dhyātvā sakhīhaste tasmai vīṇāṃ dideśa sā a.ka.147ka/14.95; prāhiṇot—rdo 'jog dbang po la ni spring yig dag/ /rgya ldan rin cen mdzes pa dang bcas springs//sā prāhiṇottakṣaśileśvarāya lekhaṃ samudraṃ saha cāruratnaiḥ a.ka.59ka/59.89; rang gi sku gzugs ras la bkod/ /bcom ldan gyis ni de la springs// bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe a.ka.76kha/7.62; kA shi'i grong khyer dag tu ni/ /sa bdag nor lha'i bu zhes pa'i/ /grogs la bcom ldan ltos shig ces/ /rgyal po de yi pho nya springs// sa rājā kāśīnagarīṃ vāsavākhyasya bhūpateḥ suhṛdaḥ prāhiṇod dūtaṃ bhagavān dṛśyatāmiti a.ka.228ka/89.78;

{{#arraymap:springs

|; |@@@ | | }}