sprul pa'i sku

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sprul pa'i sku
pā. nirmāṇakāyaḥ
  1. kāyabhedaḥ — thig le la zhes pa spyi bo'i chu skyes dag pa'i 'khor lo la sprul pa'i sku lhag pa'i lha'o// bindāviti śiraso'bje śuddhacakre nirmāṇakāyo'dhidevatā vi.pra.231ka/2.27; theg pa chen po la rab tu spro bar bya ba'i phyir sprul pa'i nyan thos rnams la sprul pa'i sku dag gis lung bstan gyi mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti la.a.151kha/98; nirmitakāyaḥ — rdo rje lta bur sra ba'i sku/ /sprul pa'i sku ni ston par mdzad// vajrasaṃhananakāyo nirmitakāyadarśakaḥ su.pra.6ka/9; nairmāṇikakāyaḥ — rang bzhin dang longs spyod rdzogs pa dang sprul pa'i sku 'jug pas tha dad du 'jug pa can yin no// svābhāvikasāmbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ sū.vyā.159ka/47; nirmāṇavigrahaḥ — de dag ngo bo'i sangs rgyas yin/ /lhag ma sprul pa'i sku yin no// buddhā hyete bhavetpaurāḥ(?maulāḥ) śeṣā nirmāṇavigrahāḥ la.a.175ka/136
  2. tattvabhedaḥ — de kho na nyid bcu drug ni sprul pa'i sku dang sprul pa'i gsung dang sprul pa'i thugs dang sprul pa'i ye shes danglhan cig skyes pa'i ye shes te ṣoḍaśa tattvānīti nirmāṇakāyo nirmāṇavāk nirmāṇacittaṃ nirmāṇajñānam…sahajajñānamiti vi.pra.122kha/1, pṛ.20.

{{#arraymap:sprul pa'i sku

|; |@@@ | | }}