spu zing zhes byas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spu zing zhes byas
vi. āhṛṣṭaromakūpaḥ — de nas rgyal po ma skyes dgra ka dam pa'i me tog bzhin du spu zing zhes byas te mchi mas brnang zhing ngu ba'i bzhin gyis tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukhaḥ a.śa.276kha/254; uddaṇḍaromā— de nas de dag gis lha dang mi rnams dad par byed pa'i cho 'phrul de mthong ngo/ /mthong nas kyang spu zing zhes byas nas tataste tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā uddaṇḍaromāṇaḥ a.śa.190kha/176; romakūpo hṛṣṭaḥ — sangs rgyas zhes bya ba'i sgra sngon ma byung ba thos nas/ de spu thams cad zing zhes byas so// buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā'syāḥ sarvaromakūpā hṛṣṭāḥ a.śa.198ka/183.

{{#arraymap:spu zing zhes byas

|; |@@@ | | }}