spungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spungs pa
* saṃ.
  1. rāśiḥ — skye bo'i mig gi rab dga' spungs pa dang/ /dge la dga' ba'i bsod nams tshad gyur pa/ /snang ba'i gter de mthong nas praharṣarāśiṃ janalocanānāṃ puṇyapramāṇaṃ sukṛtotsavānām lokastamālokanidhiṃ vilokya a.ka.193kha/22.17; kūṭaḥ, oṭam — bya rgod spungs zhes pa'i/ /ri la gṛdhrakūṭākhye girau a.ka.79kha/8.6; puñjaḥ — puñjarāśī tūtkaraḥ kūṭamastriyām a.ko.169kha/2.5.42; puñjyate samūhyata iti puñjaḥ puñja samūhe a.vi.2.5.42
  2. vistaraḥ — 'di yi zas lha'i bdud rtsi la/ /khyim gyi spungs ni 'di tsam pas/ /shin tu 'gal lo zhes bsams te/ /bdag gi snying la tho tshom skyes// divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ suviruddhamiti jñātvā jāto ( me ) hṛdi saṃśayaḥ vi.va.164kha/1.53;

{{#arraymap:spungs pa

|; |@@@ | | }}