spyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyad pa
* saṃ.
  1. ācāraḥ—gang phyir rtag tu spyad pa ni/ /de las rgya cher rab ston pas/ /bslab pa kun las btus pa yang/ /nges par yang dang yang du blta// śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ vistareṇa sadācāro yasmāttatra pradarśitaḥ bo.a.14ka/5.105; caraṇam — tshul bzang spyad pa ni de dang mthun pa'i las(?lam ) spyad pa'o// tadanurūpa mārgacaraṇaṃ suvidhicaraṇam sū.vyā.158ka/45; cārikā — byang chub sems dpa'i spyad pa spyod cing sems can thams cad kyi don gyi phyir bodhisattvacārikāṃ carante sarvasattvānāmarthāya ma.mū.278ka/437
  2. bhogaḥ — sbyin dang spyad pas nor rnams don yod byos// pradānairbhogena cārthān saphalīkurudhvam jā.mā.14ka/15; upabhogaḥ — spyad pa ni lus kyis nye bar spyad pa'o// upabhogaḥ śarīropabhogaḥ vi.sū.38ka/48; viniyogaḥ — bsham par bya ba dag la gos gcig sprug par spyad do// prajñapanīyebhyo vastrasyaikasya prasphoṭane viniyogaḥ vi.sū.96ka/115;

{{#arraymap:spyad pa

|; |@@@ | | }}