spyad par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyad par bya
* kri.
  1. caret — legs spyod chos ni spyad par bya/ /nyes par spyod pa de mi bya// dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret a.śa.108kha/98; ācaret — sems sbyang ba yi spyod pa ni/ /nges par de srid spyad par bya// cittaśodhanamācāraṃ niyataṃ tāvadācaret bo.a.14ka/5.97; samācaret — gdong 'gyur la sogs nyes pa can/ /dag pas zas la spyad par bya// doṣairmukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret la.a.191ka/164; bsod snyoms spyad par bya piṇḍaṃ samācaret la.a.171kha/129; paribhuñjīta — ran par spyad par bya'o// mātrayā paribhuñjīta vi.sū.7ka/7
  2. upabhujyate—chos kyi dbyings kyi rang bzhin yang/ /shes rab nyid kyis dpyad(?spyad ) par bya// dharmadhātusvabhāvaśca prajñayaivopabhujyate he. ta.21ka/68;

{{#arraymap:spyad par bya

|; |@@@ | | }}