spyan bzang
Jump to navigation
Jump to search
- spyan bzang
-
* vi. varalocanaḥ — phyag na me tog pad ma bzang po thogs pa…gdugs bzhin du spyan bzang ba śubhapadmahastāya… divākaravararocanakarāya(?varalocanāya) kā.vyū.215kha/275;
- nā.
- sunetraḥ i. tathāgataḥ — 'jig rten gyi khams zla ba'i rgyal mtshan zhes bya bar…de bzhin gshegs pa spyan bzang po las candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikāt ga.vyū.78kha/170 ii. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin du …spyan bzang po dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…sunetrasya ga.vyū.267kha/347
- sulocanaḥ, tathāgataḥ—bcom ldan 'das pad ma'i bla ma dang…spyan bzang dang…'od srung gis kyang bhagavatā padmottareṇa ca…sulocanena ca…kāśyapena ca la.vi.4ka/4.