spyan bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyan bzang
* vi. varalocanaḥ — phyag na me tog pad ma bzang po thogs pagdugs bzhin du spyan bzang ba śubhapadmahastāya… divākaravararocanakarāya(?varalocanāya) kā.vyū.215kha/275;
  • nā.
  1. sunetraḥ i. tathāgataḥ — 'jig rten gyi khams zla ba'i rgyal mtshan zhes bya barde bzhin gshegs pa spyan bzang po las candradhvajāyāṃ lokadhātau sunetrasya tathāgatasyāntikāt ga.vyū.78kha/170 ii. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin duspyan bzang po dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…sunetrasya ga.vyū.267kha/347
  2. sulocanaḥ, tathāgataḥ—bcom ldan 'das pad ma'i bla ma dangspyan bzang dang'od srung gis kyang bhagavatā padmottareṇa ca…sulocanena ca…kāśyapena ca la.vi.4ka/4.