spyan gsum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyan gsum pa
* vi. trinetraḥ, o trā — rig byed phyag ces pa phyag bzhi dang spyan gsum pa vedahastā caturbhujāstrinetrā vi.pra.40kha/4.26; spyan gsum skra ni gyen du ste// trinetrā ūrdhvakeśāśca he.ta.24kha/80;
  • nā. = lha chen tryambakaḥ, mahādevaḥ — śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ…tryambakaḥ a.ko.129kha/1.1. 34; trīṇi ambakāni locanāni yasya saḥ tryambakaḥ dyaurbhūmirāpaḥ tisro'mbā yasyeti vā trayāṇāṃ brahmaviṣṇurudrāṇām ambako vā amba janane a.vi.1.1. 34; trilocanaḥ — śambhū brahmatrilocanau a.ko.227kha/3.3.135.

{{#arraymap:spyan gsum pa

|; |@@@ | | }}