spyi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyi
* saṃ.
  1. = thun mong sāmānyam—des na bye brag spyi chos tha/ /dad phyir rtags dang rtags can nyid// bhedasāmānyayordharmabhedādaṅgāṅgitā tataḥ pra.vā.147kha/4.186; sādhāraṇam—sgro btags pa'i ngo bo ni me mtha' dag gi spyi'i mtshan nyid yin la samāropyamāṇaṃ hi rūpaṃ sakalavahnisādhāraṇam nyā.ṭī.45ka/77
  2. samudāyaḥ — phung po'i spyi tsam ni ma yin no// na skandhasamudāyamātraḥ abhi.sphu.314ka/1192
  3. = spyi nyid samānatā—de ltar 'dod phyir skyon yod min/ /don gyi ngo bo nyid kyi spyi/ tatheṣṭatvādadoṣa artharūpatvena samānatā pra.vā.119ka/2.10
  4. = spyi bo śiraḥ — thal mo sbyar te spyis btud nas/ /skad gdangs zhan par rab smras pa// kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata a.ka.337ka/44.8; mūrdhā — 'gro mang rdog pas bdag gi spyir 'tshog gam/ /'gums kyang mi bsdo 'jig rten mgon dgyes mdzod// kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ bo.a.19kha/6.125;
  • pā. sāmānyam
  1. viṣayabhedaḥ — don dam don byed nus pa gang/ /de 'dir don dam yod pa yin/ /gzhan ni kun rdzob yod pa ste/ /de dag rang spyi'i mtshan nyid bshad// arthakriyāsamarthaṃ yat tadatra paramārthasat anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe pra.vā.118kha/2.3; (dra. spyi'i mtshan nyid)
  2. padārthabhedaḥ — (rkang mig pa la sogs pa na re) rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro// dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhurakṣapādādayaḥ ta.pa.257ka/231;

{{#arraymap:spyi

|; |@@@ | | }}