spyi gtsug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyi gtsug
uṣṇīṣaḥ, o ṣam — lhun po'i rgyal po lta bur spyi gtsug 'phags/ /bsod nams rgya chen byung ba lam mer bzhugs// merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasambhavaḥ rā.pa.230ka/123; śikhā — nu ma'i dbus gang spyi gtsug mtha' dbus su/ /cho ga shes pas rkang pa'i bar du yang/ /lte ba ro smad gsang ba rgyal ba'i sras/ /rigs lnga rnams ni dgod par rab tu bya// stanāntaraṃ yāvacchikhāntamadhye valgā(caraṇā pā.bhe.)ntare cāpi nyasedvidhijñaḥ nābhikaṭiguhye jinātmajānāṃ nyāsaṃ prakuryāt kulapañcakānām gu.sa.102ka/25; mūrdhā — spyi gtsug bltar mi mthong ba zhes bya'o// anavalokitamūrdha ityucyate la.vi.203kha/307.

{{#arraymap:spyi gtsug

|; |@@@ | | }}