spyugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyugs pa
bhū.kā.kṛ. nirvāsitaḥ — de dag gis mi rigs pa dag cig byas nas rgyal po khros nas spyugs pa dag cig yin pa 'dra ste nirvāsitā vā kruddhena rājñā svenānayena vā jā.mā.180ka/209; pravrājitaḥ — re zhig cig nyes pa 'ga' zhig byung ba'i phyirgnod sbyin gyi bdag pos rang gi yul nas spyugs pa kadācitkasmiṃścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitāḥ jā.mā.37ka/43; tyaktaḥ — yid 'ong sku ldan bdag cag stong tsam zhig/ /sa yi bdag pos 'dir ni spyugs pa las// sahasrametadvasudhādhipena tyaktaṃ nṛṇāmatra manojñagātra jā.mā.181ka/210.

{{#arraymap:spyugs pa

|; |@@@ | | }}