srab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srab pa
vi. tanvī — ljags mnyen pa dang srab pa dang/ /dmar mṛdvī tanvī ca raktā ca jihvā abhi.a.12kha/8.28; pratanuḥ — ljags kyang ring zhing srab pa ste// dīrghapratanujihvaśca a.ka.211ka/24.34; sūkṣmaḥ — gtsug tor dbu ldan dag cing srab pa dang/ /pags pa gser gyi mdog 'dra sems can mchog// uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ ra.vi.121ka/95; ślakṣṇaḥ — pags pa srab ste/ pags pa srab pa'i phyir de'i sku la rdul dang dri ma mi chags pa dang ślakṣṇatvak ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate bo.bhū.193ka/259; dra.srab mo/

{{#arraymap:srab pa

|; |@@@ | | }}