sred med bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sred med bu
nā. nārāyaṇaḥ
  1. = khyab 'jug viṣṇuḥ — nga ni bcom ldan 'das sred med kyi bu'i phyir ahaṃ bhagavato nārāyaṇasyārthe a.śa.22ka/18; khyab 'jug nag po sred med bu/ /rtul mo'i bu dang rna ba legs/…pad ma'i lte ba viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ …padmanābhaḥ a.ko.128kha/1.1.20; narasya dharmākhyasya ṛṣerapatyaṃ nārāyaṇaḥ narasyedaṃ nāram ayanam vapuḥ avatāreṣu yasyeti vā nārāyaṇaḥ nāraṃ narasamūham ayati svakarmaṇeti vā aya paya gatau nārāḥ āpaḥ ayanaṃ sthānaṃ yasyeti vā rāḥ śabdāḥ āyānti nirgacchanti yasmāt saḥ rāyaṇaḥ rāyaṇādanyaḥ arāyaṇaḥ, na arāyaṇaḥ nārāyaṇaḥ aśabdagamya ityarthaḥ a.vi.1.1.18; keśavaḥ — sred med bu ni khyab 'jug go// keśavaḥ hariḥ ta.pa.319kha/1105
  2. tathāgataḥ — de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo//…sred med kyi bu la phyag 'tshal lo// namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya… namo nārāyaṇāya śi.sa.95ka/94
  3. ** — gang sred med kyi bus zhus pa lasgsungs te yaduktaṃ nārāyaṇaparipṛcchāyām bo.pa.56kha/18.

{{#arraymap:sred med bu

|; |@@@ | | }}