sred pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sred pa
* kri. (avi.; aka.) rocate — gang tshe ngang pa'i rgyal po ni/ /rdzing bu gtsang ma dran pa na/ /de tshe nor gyi blo gros ma/ /ro ldan la yang nga mi sred// yadaiva rājahaṃsena smaryate śuci mānasam tadaivāsmai vasumatī sarasīva na rocate a.ka.93ka/9.81
  • saṃ.
  1. tṛṣṇā i. = 'dod pa icchā — sems can gzhan dag kyang 'dir bdag dang skal ba mnyam par skyes kyang ci ma rung du sred pa skyes so+o// tṛṣṇotpannā…aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām abhi.sphu.94ka/770; icchā—'jig sred vibhavecchā abhi.bhā.233ka/784; vāñchā — de ltar 'dod pa la/ /sred pa yod kyang ci yi phyir/ /'grub par mi byed evamiṣṭavāñchāyāṃ satyāmapi na siddhyati kim ta.sa.12kha/144; abhilāṣaḥ — gzhan gyi bud med la sred pa/ /'phags pa dag gis ga la rigs// paradārābhilāṣo me kathamāryasya yujyate kā.ā.339kha/3.134; spṛhā — rnyed la yang sred chog mi shes/ /ma rnyed la 'dod 'dod chen can// labdhe bhūyaḥ spṛhā'tuṣṭiralabdhecchā mahecchatā abhi.ko.19ka/6.6; lālasā — lA la sa ni slong dang sred// lālase prārthanautsukye a.ko.234kha/3.3.229; tarṣaḥ — log shes dang ni de las byung/ /sred pa sems pa'i dbang dag gis/ /dman gnas 'gro ba skye ba yin// mithyājñānatadudbhūtatarṣasañcetanāvaśāt hīnasthānagatirjanma pra.vā.117kha/1.263; tṛṣā — mthong yang ngoms par mi 'gyur bas/ /sngar bzhin sred pas gdung bar 'gyur// na ca tṛpyati dṛṣṭvā'pi pūrvavadbādhyate tṛṣā bo.a.23kha/8.6; ruciḥ — gtong ba la sred pa tyāgaruciḥ a.śa.2ka/1; sbyin pa la sred pa pradānaruciḥ a.śa.36ka /31; rucā — de dag mcho+og tu chur sred 'ba' zhig gis/ /'jug ngogs kun tu song yang 'bras bu med// te paraṃ jalarucaiva kevalaṃ sarvatīrthagamane'pi niṣphalāḥ a.ka.242kha/92.5; rocanā—dam pa'i chos ltar bcos pa rnams la sred cing ston la rnam par 'jog pa'o// saddharmapratirūpakāṇāṃ ca rocanā deśanā vyavasthāpanā bo.bhū.151kha/196 ii. = chags pa saktiḥ — sred pa dang 'dod chags dang chags pa dang rnam par chags pa zhes bya ba'i sgra ni rnam grangs dag go// tṛṣṇā rāgaḥ saktirvisaktiśceti paryāyāḥ pra.pa.108kha/141; 'dir 'dun pa ni sred pa'i rnam grangs yin no// tṛṣṇāparyāya iha chandaḥ abhi.sphu.253ka/1059; sred pa ni rnam par sbyangs viśodhitā tṛṣṇā la.vi.169ka/254; snehaḥ — 'di'i 'dod pa rnams la 'dod pa la 'dod chags pa dang'dod pa la sred pa dang'dod pa la lhag par chags pa yod pa gang yin pa yo'sya bhavati kāmeṣu kāmarāgaḥ…kāmasnehaḥ…kāmādhyavasānam abhi.bhā.247kha/834; tṛṭ mi.ko.126kha iii. = skom pa pipāsā — lhan skyes chu yi tshogs kyis mi bzad sred pa gtong bar byed// sahajasalilasāraistīvratṛṣṇāṃ tyajanti a.ka.259ka/94.1
  2. dohadaḥ — slar yang sa bdag gis sred dris/ /dge ba'i mngal dang ldan pa de// punarbhūmibhujā pṛṣṭā dohadaṃ śubhagarbhiṇī a.ka.21ka/3.18
  3. = sred pa nyid laulyam — de nas brtul zhugs ma rdzogs pas/ /sred pas bdag gis mtshan mo zos// asamāptavratenātha bhuktaṃ laulyānmayā niśi a.ka.278ka/35.43; autsukyam — rgyal pos kyang/ /sred dang ma bral skyed mos tshal/ /blta bar brtson pas rājā'pyaviratautsukyādudyānaṃ gantumudyataḥ a.ka.149ka/14.117

{{#arraymap:sred pa

|; |@@@ | | }}