sri zhu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sri zhu
śuśrūṣā — btsun pa bcom ldan 'das pha ma la sri zhu che ba'i bsngags pa gsungs pa ni ngo mtshar lags so// āścaryaṃ bhadanta yadbhagavān mātāpitṛguruśuśrūṣāvarṇavādīti a.śa.98ka/88; de skad ma yi srid zhu ni/ /chos kyi mchog tu bcom ldan gsungs// ityūce bhagavān mātuḥ śuśrūṣādharmamuttamam a.ka.248ka/92.64; gauravam — gus dang sri zhu premagauravam la.vi.31kha/42; pūjā — ji srid bram ze rnams la ma phul/ gnyen bshes rnams la gnyen gyi sri zhu ma byas par je khyod kyis dge sbyong mgo reg de la bsod snyoms kyi phud sbyin nam yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvat tvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam vi.va.260ka/2.163; bhaktiḥ — srid zhu 'di ni mi yi nang na'ang dkon// durlabha mānuṣa yasyimu bhaktiḥ rā.pa.239kha/137; paricaryā śa.ko.1290.

{{#arraymap:sri zhu

|; |@@@ | | }}