srid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srid
* kri.
  1. sambhavati — spong ba'i lam gyi gnas skabs gang la rgyu lnga srid pa yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti abhi.bhā.29kha/980; sambhavo'sti — dro bar 'gyur ba dang rtse mor skyes pa nyan thos kyi rigs las bzlog nas yang sangs rgyas su 'gyur ba ni srid kyi ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti sambhavaḥ abhi.bhā.15kha/919; sambhāvyate—de dag la ni dbang 'das pa'i/ /rig pa gsal ba ji ltar srid// kathaṃ sambhāvyate teṣāmatyakṣādhigamaḥ sphuṭaḥ ta.sa.121ka/1049
  2. sambhavet — de dag rang bzhin rim yod pa/ /mtsho ro zhes bya nyid srid na/ /phyi nas ro mtsho sogs mi 'gyur// svābhāvike krame caiṣāṃ sara ityeva sambhavet na punā rasa ityādiḥ ta.sa.100kha/889
  • saṃ.
  1. = dkyus vistaraḥ — snam bu'i zheng dang srid du tshad ji tsam yod pa paṭasyāyāmavistarābhyāṃ yāvat pramāṇam ta.pa.259kha/236; ārohaḥ ma.vyu.2685 (49kha); dairghyam — 'di'i tshad ni srid du khru gsum mo// pramāṇamasya dairghyasya hastatrayam vi.sū.48ka/60; srid du khru bcwa brgyad pa/ zheng du bcu gnyis pa dairghyeṇāṣṭādaśahastā, vistāreṇa dvādaśa vi.va.123ka/1.11; dra. srid du/
  2. arthaḥ — chos dang srid dar ba gnyis kyisrab tu dar bar gyur to// dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa jā.mā.116ka/135; chos dang bde dang srid rnams mthun lags sam// api dharmasukhārthanirvirodhāḥ jā.mā.125ka/144; aiśvaryam — srid chen po la dbang sgyur ba rab tu thob mahaiśvaryādhipatyapratilabdhaḥ da.bhū.184kha/14
  3. = rgyal srid rājyam — bdag gi srid dang yul yongs su btang ba'i phyir rab tu nyon mongs par gyur to// svarājyaviṣayaparityāgācca mahadvyasanamāsāditavān la.a.155ka/102

{{#arraymap:srid

|; |@@@ | | }}