srid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srid pa
* saṃ.
  1. = 'khor ba bhavaḥ, saṃsāraḥ — srid pa ni 'khor ba'o// bhavaḥ saṃsāraḥ ta.pa.249ka/213; mi yi srid pa thob na yang// labdhvā vai mānuṣaṃ bhavam vi.va.291ka/1.113; srid gsum tribhavam la.a.141ka/87; 'dod pa'i srid pa dang gzugs kyi srid pa dang gzugs med pa'i srid par kāmabhave rūpabhave ārūpyabhave abhi.bhā.47kha/1054; bhuvanam — bdag ni srid par rdo rje'i sku ste dpa' mo gcig pu'o// ahaṃ bhuvane vajrakāyaikavīrā vi.pra.180ka/3.197; yongs su zil gnon srid pa 'di na 'di nyid bdag gi gnas// paribhavabhuvane'sminneṣa naḥ sanniveśaḥ a.ka.223ka/24.170
  2. janma—de mchog tu thogs na srid pa lan bdun saptakṛtvaḥ paramaṃ janma abhi.sphu.183kha/939
  3. sambhavaḥ — yul dang dus gzhan du dngos po 'jig pa srid pa'i phyir ro// deśāntare kālāntare ca bhāvasya vināśasambhavād ta.pa.226kha/168; srid pa ni gnas so// mi srid pa ni gnas ma yin pa'o//… sdug bsngal 'gog pa 'di ni gnas yin no// sambhavaḥ sthānam, asambhavo'sthānamiti…sthānametad yat duḥkhasya nirodhaḥ abhi.sphu.267ka/1085; sambhāvanā — mngon par 'dod pa'i 'bras bu mi 'thob pa'i srid pa abhimataphalāprāptisambhāvanā ta.pa.136ka/5; rtog pa dang ldan pa rnams 'jug pa'i yan lag tu don yod par srid do snyam du bya ba'i phyir prekṣāvatāṃ pravṛttyaṅgamarthasambhāvanāṃ kartum nyā.ṭī.37kha/16; sadbhāvaḥ — rnam pa mtshungs pa srid pa'i phyir/ /de nyid du ni nges ma yin// samānākārasadbhāvānna tu tattvena niścayaḥ pra.a.20kha/24
  4. = lus bhuvanam, śarīram — lo so so nas lo so sor bu lon dag gis de ni srid pa ste lus za'o// prativarṣāt prativarṣe ṛṇena grasati sa bhuvanaṃ śarīram vi.pra.266ka/2.78
  • pā.
  1. bhavaḥ, pratītyasamutpādasyāṅgaviśeṣaḥ — yan lag bcu gnyis ni/ ma rig pa dangsrid pa dang skye ba dang rga shi dvādaśāṅgāni—avidyā…bhavaḥ, jātiḥ, jarāmaraṇaṃ ca abhi.bhā.124ka/435; len pa las skye ba yang srid pa skye ba'i las ni srid pa'o// upādānanirjātaṃ punarbhavajanakaṃ karma bhavaḥ śi.sa.125ka/121
  2. (tī.da.) sambhavaḥ, pramāṇabhedaḥ — de la srid pa'i mtshan nyid tshogs pa yod par rtogs pa na tshogs pa can rtogs pa gang yin pa ste/ dper na/ stong yod par shes pa na brgya la sogs pa yod par rtogs pa lta bu'o// tatra sambhavaśca lakṣaṇayā samudāyaḥ (sya lakṣaṇam—yā samudāyasya bho.pā.) sambhavapratipattau samudāyipratipattiḥ; yathā—sahasrasadbhāve jñāte śatādisattāpratipattiḥ ta.pa.69ka/590

{{#arraymap:srid pa

|; |@@@ | | }}