srid pa bar ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srid pa bar ma
* pā. antarābhavaḥ, bhavabhedaḥ — srid pa ni bdun te/ dmyal ba'i srid pa dang dud 'gro'i srid pa dang yi dwags kyi srid pa dang lha'i srid pa dang mi'i srid pa dang las kyi srid pa dang srid pa bar ma'o// sapta bhavāḥ—narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo'ntarābhavaḥ abhi.bhā.111kha/390; bar ma dor yongs su mya ngan las 'da' ba ni srid pa bar ma dor yongs su mya ngan las 'da' ba gang yin pa'o// antarāparinirvāyī yo'ntarābhave parinirvāti abhi.bhā.22ka/948

{{#arraymap:srid pa bar ma

|; |@@@ | | }}