srin bu pad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srin bu pad pa
jalaukā — nam zhig srin bu pad pa kun/ /so ni dkar por skyes gyur te/ /rno zhing chen por gyur pa na/ /de tshe ring bsrel yod par 'gyur// yadā tīkṣṇā mahāntaśca dantā jāyanti pāṇḍurāḥ jalaukānāṃ hi sarveṣāṃ tadā dhāturbhaviṣyati su.pra.5kha/8; jalūkā — khrag 'thung srin bu pad pa 'o/ /mo ni mang tshig pad pa 'o// raktapā tu jalūkāyāṃ striyāṃ bhūmni jalaukasaḥ a.ko.148ka/1.12.23; jalam okaḥ sthānaṃ yasyā jalūkā a.vi.1.12.23.

{{#arraymap:srin bu pad pa

|; |@@@ | | }}