srod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srod
* saṃ. pradoṣaḥ — rgyu skar lam la rab gnas pa/ /mtshan mor byed pa dang bsdongs nas/ /srod la yis ni bdag 'di ltar/ /dga' ba med par cis ma mnar// doṣākareṇa sambadhnannakṣatrapathavartinā rājñā pradoṣo māmitthamapriyaṃ kiṃ na bādhate kā.ā.332kha/2.309; pūrvarātram — srod dang tho rangs la mi nyal zhing rnal 'byor la brtson pas pūrvarātrāpararātraṃ jāgarikāyogamanuyuktasya śi.sa.107kha/106; rātryāḥ pūrvaḥ yāmaḥ — de srod la 'dod pas myos shing dga' bar rtse rtse bas dub sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā ga.vyū.87kha/178; prathamapraharaḥ mi.ko.133ka

{{#arraymap:srod

|; |@@@ | | }}