srod
Jump to navigation
Jump to search
- srod
-
* saṃ. pradoṣaḥ — rgyu skar lam la rab gnas pa/ /mtshan mor byed pa dang bsdongs nas/ /srod la yis ni bdag 'di ltar/ /dga' ba med par cis ma mnar// doṣākareṇa sambadhnannakṣatrapathavartinā rājñā pradoṣo māmitthamapriyaṃ kiṃ na bādhate kā.ā.332kha/2.309; pūrvarātram — srod dang tho rangs la mi nyal zhing rnal 'byor la brtson pas pūrvarātrāpararātraṃ jāgarikāyogamanuyuktasya śi.sa.107kha/106; rātryāḥ pūrvaḥ yāmaḥ — de srod la 'dod pas myos shing dga' bar rtse rtse bas dub sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā ga.vyū.87kha/178; prathamapraharaḥ mi.ko.133ka
- vi. sāyantanaḥ — srod la char dang 'jam pa'i rlung gi zil gyis mnan pa sāyantanatanutarāpāravātābhibhūtā a.ka.183ka/20.91.
{{#arraymap:srod
|; |@@@ | | }}