srog bcas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog bcas
* vi. sajīvaḥ — lus de ni srog dang bcas pa'o/ /lus kyang gzhan srog kyang gzhan no// sajīvastaccharīram, anyo jīvo'nyaccharīram la.a.101ka/47; sajīvitaḥ, o tā — gus pa'i pho nya srog bcas bzhin/ /nam mkha' las ni rab tu song// sajīviteva prayayau nabhasā bhaktidūtikā a.ka.252ka/93.40; jīvat — srog bcas khyim na med pa ni/ /phyogs kyi chos su 'dir rtogs na// jīvataśca gṛhābhāvaḥ pakṣadharmo'tra kalpyate ta.sa.58kha/562; prāṇī — rgyal po chen po bdag gis srog dang bcas pa'i spre'u bkum pa ni ma lags kyi naiva ca khalvahaṃ mahārāja prāṇinaṃ vānaraṃ hatavān jā.mā.137ka/159; cetanaḥ — ljon shing ni srog dang bcas pa yin te/ nyal ba'i phyir ro// cetanāstaravaḥ svāpāt nyā.ṭī.48ka/92
  • saṃ.
  1. jīvanam — de ni srog bcas dang 'brel pa/ /ji ltar rjes su 'jug pa yin// tasya jīvanasambandhi kathañcidapi vartate ta.sa.60ka/572
  2. = srog bcas nyid jīvattā — ci ste sgra la sogs pas ste/ /srog dang bcas par nges yin na// atha śabdādinā tasya jīvattāniścaye sati ta.sa.60ka/572.

{{#arraymap:srog bcas

|; |@@@ | | }}