srog chags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog chags
# = sems can prāṇī, jantuḥ — 'jig pa'i dus na srog chags rnams kyi mig la sogs pa rang rang gi rang bzhin la thim par 'gyur ba nāśakāle prāṇināṃ cakṣurādayaḥ svasyāṃ prakṛtau līyante ta.pa.146ka/743; srog chags kyi khyad par nyid phyugs yin no// prāṇiviśeṣa eva paśuḥ ta.pa.249kha/973; prāṇakaḥ — zag byed kyi sgor srog chags mi 'jug par bya ba'i phyir gos la sogs pas g.yogs so// dadīta prasrāvakaraṇadvāre prāṇakāpraveśāya vastraprabhṛti vi.sū.97kha/117; prāṇabhṛt — srid gsum nang na gnas pa yi/ /srog chags thams cad tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ ta.sa.88ka/803; jantuḥ — 'jig rten lugs dang 'gal ba yi/ /yul rnams la ni khyad par du/ /srog chags yang dag 'dod gyur te/ /gnod pa'i zas la nad can bzhin// lokasthitiviruddheṣu viṣayeṣu viśeṣataḥ spṛhā sañjāyate jantorapathyeṣviva rogiṇaḥ a.ka.314kha/40.87; srog chags phra mo rnams kṣudrajantavaḥ a.śa.94ka/84
  1. = 'bu kṛmiḥ — til mar bum par srog chags tshogs/ /lhung zhing nyams pa mthong gyur nas// tailakumbheṣu kṛmisañcayam cyutaṃ vilokya sīdantam a.ka.87ka/63.51
  2. prāṇidyotakapūrvapadamātram — srog chags kar ka ta ka'i rtsib logs karkaṭapārśukā la.vi.125kha/186; srog chags ko ka kokaḥ ma.vyu.4864 (74kha).

{{#arraymap:srog chags

|; |@@@ | | }}