srog chags su gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog chags su gyur pa
prāṇijātiḥ — gnad 'joms pa'i srog chags su gyur pa rnams kyis phyi dang nang rdul phra rab tsam yan chad kyang zos par 'gyur ro// mākkoṭakaiḥ prāṇijātibhiḥ sāntarbahiḥ paramāṇuśaḥ prabhakṣyate śi.sa.45kha/43; prāṇakajātaḥ, o tam — sbrul gdug pa des zas kyi phyir bza' bar 'dod nas srog chags su gyur pa de'i dri'i phyogs su 'brang zhing bsnyags pa dang sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyādanugacchedāhārahetorbhakṣayitukāmaḥ a.sā.46ka/26; ma.vyu.4908 (75ka); prāṇibhūtaḥ, o tam ma.vyu.75ka

{{#arraymap:srog chags su gyur pa

|; |@@@ | | }}