srog dang bral ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog dang bral ba
* vi. nirjīvaḥ — yang dag pa'i shes rab kyis 'di ltar yang dag pa ji lta ba bzhin du rtag par rgyun du srog med pa dang srog dang bral ba dangmthong ba evaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ…paśyati śi.sa.127kha/123; udgataprāṇaḥ — byang chub sems dpa' de'i lus srog dang bral ba stag mo des za zhing 'dug pa mthong ba bodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa jā.mā.6ka/5; gatajīvitaḥ — de nas srog dang bral ba de/ /phyag dar khrod kyi phung por sbas// nikṣipyāvaskaracaye tatastaṃ gatajīvitam a.ka.158ka/72.18; vyasuḥ — btsal bas/ /tshong pa'i bu ni srog bral rnyed// anviṣya vyasuḥ prāpto vaṇiksutaḥ a.ka.158ka/72.19

{{#arraymap:srog dang bral ba

|; |@@@ | | }}