srog gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog gcod pa
* saṃ. = gsod pa prāṇivadhaḥ — rig byed du bshad pa'i srog gcod pa la sogs pa mi dge ba'i las vedādivihitāḥ…prāṇivadhādayo'kuśalāḥ karmapathyāḥ(thāḥ bho.pā.) ta.pa.292kha/1048; prāṇighātaḥ — 'gyod pa dang ni srog gcod la sogs mi dge'i lam kaukṛtyaprāṇighātādyakuśalapathini vi.pra.109ka/1, pṛ.4; jīvaghātaḥ — srog gcod la sogs skyon jīvaghātādidoṣaḥ vi.pra.274ka/2.100; prāṇanipātanam — kye ma 'byor pa la chags pas/ /bdag gi yang dag sbyor ba 'di/…/gzhan gyi srog ni gcod pa la'o// aho vibhavalobhena…samudyamo'yamasmākaṃ paraprāṇanipātane a.ka.27kha/3.98; jīvitād vyaparopaṇam — yan lag dang nying lag gcod pa dang srog gcod du mi gnang nānujānāmi… aṅgamaṅgaṃ vikartanaṃ vā kartuṃ jīvitādvā vyaparopaṇaṃ kartum śi.sa.44ka/41; hiṃsā — srog gcod khyed kyis dug bzhin spang bar byos// hiṃsā bhavadbhirviṣavadvivarjyā jā.mā.45ka/53; vadhaḥ mi.ko.50kha

{{#arraymap:srog gcod pa

|; |@@@ | | }}