srog gcod pa spong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog gcod pa spong ba
* pā. prāṇātipātādviratiḥ, kuśalakarmabhedaḥ — gal te srog gcod pa las spong ba smros shig zer na/ de la yang ma chags pa dang zhe sdang med pa dang gti mug med pa las skyes pa dang rnam pa gsum yod la yadyāha—prāṇātipātādviratimiti; sā'pi triprakārā — alobhajā, adveṣajā, amohajā abhi.bhā.237kha/799; ma.vyu.1687 (prāṇātighātādviratiḥ ma.vyu.37kha); prāṇātipātaviramaṇam — de bdag nyid kyang srog gcod pa spangs shing gzhan yang srog gcod pa spong ba la yang dag par 'god do// sa ātmanā ca prāṇātipātātprativirato bhavati, parānapi ca prāṇātipātaviramaṇāya samādāpayati a.sā.286ka/161; prāṇātighātādviratiḥ — srog gcod pa spong bagnod sems spong ba prāṇātighātādviratiḥ…vyāpādātprativiratiḥ ma.vyu.1697(37kha)

{{#arraymap:srog gcod pa spong ba

|; |@@@ | | }}