srog gi bar chad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog gi bar chad
jīvitāntarāyaḥ — gzhan gyi gnod pa byed pas de srog gi bar chad du 'gyur ba 'di'ang gnas ma yin no// paropakrameṇa jīvitāntarāyaṃ so'nuprāpnuyāt, naitatsthānaṃ vidyate a.sā.48ka/27; jīvitasyāntarāyaḥ — lha gdon ma 'tshal bar rgyal srid las nyams pa'am srog gi bar chad du 'gyur lags so// niyataṃ devasya rājyacyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.135ka/1.24; prāṇātyayaḥ — gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o// na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15.

{{#arraymap:srog gi bar chad

|; |@@@ | | }}