srog la the tshom

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog la the tshom
prāṇasaṃśayaḥ—rlung ni chen por gyur pa des/ /srog la the tshom thob gyur pa// marutā mahatā tena prāpitāḥ prāṇasaṃśayam a.ka.284kha/36.54; prāṇasandehaḥ — de thos srog la the tshom tshe/ /de dag rnams la blo 'di byung// śrutvaitatprāṇasandehe teṣāmekā'bhavanmatiḥ a.ka.135ka/67.13; jīvitasaṃśayaḥ — gzings ni chags par gyur tshe sngon/ /'di dag kA shi'i yul skyes pa'i/ /tshong pas srog la the tshom thob// ete samudrayātrāyāṃ vaṇijaḥ kāśideśajāḥ bhagne pravahaṇe prāpuḥ purā jīvitasaṃśayam a.ka.265ka/97.13.

{{#arraymap:srog la the tshom

|; |@@@ | | }}