srog shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srog shing
* saṃ.
  1. = mchod rten gyi yaṣṭiḥ, stūpasyāvayavaviśeṣaḥ — rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu gsum dang char gab dag go// jagatīcatuṣkaṃ jaṅghāṇḍaka harmikā yaṣṭayastrayodaśa chatrāṇi varṣasthālakānītyākārāḥ vi.sū.99ka/120
  2. = shing rta'i akṣaḥ, rathasyāvayavaviśeṣaḥ — de steng gi nam mkha' la 'phags nas char pa shing rta'i srog shing tsam rgyun dbab par brtsams te sa uparivihāyasamabhyudgamya akṣamātrābhirvāridhārābhirvarṣitumārabdhaḥ vi.va.141ka/1.30; ma.vyu.5632 (83ka)
  3. = mchod sdong yūpaḥ, yāgastambhaḥ — srog shing rtse mo ta rma 'o// yūpāgraṃ tarma a.ko.182ka/2.7.19
  4. vaṃśaḥ, dhvajādyartham — de'i srog shing dag ni rgyal mtshan gyi don du'o// dhvajārthaṃ tadvaṃśānām vi.sū.69ka/85; vi.sū.34ka/43

{{#arraymap:srog shing

|; |@@@ | | }}