ste

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ste
nipātaśabdaḥ (te de ste gsum lhag bcas te/… ga nga ba ma 'a/ /mtha' med rnams la sa ste 'thob//) rkang lag med pa rnams la mgo bo'am bzhon pas bteg ste khyer bar byed do// vyaṅgān śirasā vā yānena vā vahati bo.bhū.78kha/100; de nyid rab tu brkyang ste 'dzin pa ni gtor ma'i phyag rgya'o// etāmeva prasāritāṃ dhārayed balimudrā sa.du.185/184; nyi ma ste rdul ni rtag tu zhi ba'o// rajaḥ sūryaḥ sadāśivaḥ vi.pra.267ka/2.82; dang po rdo rje sems dpa' ste/…/drug pa de bzhin rta mchog ste/ /go cha drug po rnams kyis bsrungs// prathamaṃ vajrasattvena …ṣaṣṭhe paramāśvaśca ṣaḍbhiḥ kavacaistu rakṣitam sa.u.13.37; nye zhing tri sha ku ni ste/ /ko sa la 'ang nye ba'i zhing// triśakunyupakṣetraṃ syāt kosalaścopakṣetrakam sa.u.9.16; 'jug par byed pas 'jug pa ste/ dmigs pa la gang gis sems mngon du phyogs par byed pa'o// ābhujanamābhogaḥ ālambane yena cittamabhimukhīkriyate tri.bhā.151ka/40; bdag dang chos su nye bar 'dogs pa ste/ de yang bdag tu btags pa dang chos su btags pa'o// ātmadharmopacāraḥ sa punarātmaprajñaptiḥ dharmaprajñaptiśca tri.bhā.146kha/28; gti mug bral bas rmongs pa ste/ /gsum pos rtag tu gsum dag btul// mūḍho vigatamohena tribhirnityaṃ jitāstrayaḥ śa.bu.111kha/46; kṛtyapratyayatvena prayogaḥ — stan bting ste dattvāsanam vi.sū.54kha/70; mdun du btang ste purataḥ kṛtvā vi.sū.41kha/52; phur pa btab ste kīlakānnidhāpayitvā vi.pra.137kha/3.75; bcag ste bhaṅktvā a.ka.213ka/24.59; chu'i nang rtse ba btang ste viramya jalakrīḍāyāḥ jā.mā.159ka/183; lag pa g.yas pas bteg ste dakṣiṇena karatalena parigṛkṣa la.vi.66ka/87; rdo ba chen po zhig bteg ste mahatīṃ śilāmudyamya jā.mā.143ka/165; bzlog ste parāvṛtya abhi.sphu.104kha/787.

{{#arraymap:ste

|; |@@@ | | }}