sten pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sten pa
*saṃ. sevā — 'khor gsum sten la mkhas par gyur pa dang/ /'bangs la phan phyir gnam ru bsnams pa de// trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya jā.mā.61kha/71; āsevā — nyon mongs pa la sten pa dang du len pa dang nyes par spyod pa la sten pa dang du len pa dang kleśāsevā'dhivāsanatā duścaritāsevā'dhivāsanatā bo.bhū.151kha/195; sevanam — khyim pa'i phyogs la sten pa gṛhapakṣasevanā lo.ko.972; bhajanam — bsam pa dang ldan pa'i sems bskyed pa ni gser bzang po dang 'dra ste/ phan pa dang bde ba'i bsam pa gzhan du 'gyur ba mi sten pa'i phyir ro// āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt sū.a.141ka/18; ārādhanam — bla ma sten par byed gurvārādhanaṃ karoti vi.pra.93kha/3.4;

{{#arraymap:sten pa

|; |@@@ | | }}