stobs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stobs
*saṃ. balam
  1. = mthu sāmarthyam — dngos po mthong ba ni rnam par rtog pa tsam mo// de'i stobs ni mthu'o// (?) avastuno darśanaṃ vikalpamātram, tasya balaṃ sāmarthyam nyā.ṭī.83kha/226; vīryaṃ bale prabhāve ca a.ko.3.3.154; śaktiḥ — nyon mongs stobs kyis bdag dbang min// kleśaśaktyā na madvaśāt bo.a.8. 144; prabhāvaḥ — thog ma med pa yang de yin la sems can du lta ba'i sa bon yang yin no zhes tshig rnam par sbyar ro// de'i stobs ni bdag po'o// anādi ca tatsattvadṛgbījaṃ ceti vigrahaḥ tasya prabhāvaḥ ādhipatyam ta.pa.211ka/139; sthāma — sred med bu yi stobs mnga' mkhregs pa'i sku// nārāyaṇasthāmadṛḍhātmabhāvaḥ ra.vi.121ka/95; taraḥ — gzhon nu stobs kyis dgra dag ni/ /myur du gcod du 'gro bar gyis// kumāra gamyatāṃ tūrṇamucchettuṃ tarasā ripum a.ka.100ka/64.148; stobs kyis ni/ /bzod dka' 'khor ba'i dgra yi stobs bcom nas// tarasā duḥsahasaṃsāraripubalaṃ hatvā a.ka.285kha/106.1; tejaḥ mi.ko.88ka; haṭhaḥ — stobs kyis rab sbyar dgug pa'i mngon sbyor la haṭhaprayuktyā haraṇābhiyoge a.ka.121kha/65.44
  2. = dpung sainyam — dhvajinī vāhinī senā pṛtanā'nīkinī camūḥ varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām a.ko.2.8.78; senaiva sainyam a.vi.2.8. 78;

{{#arraymap:stobs

|; |@@@ | | }}