stobs bcu dang ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stobs bcu dang ldan pa
vi. daśabalasamanvāgataḥ, buddhasya — dge slong dag de nas de bzhin gshegs pa bya ba mdzad pa byed pa mdzad pastobs bcu dang ldan pa atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ …daśabalasamanvāgataḥ la.vi.193ka/295.