stobs ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stobs ldan
*vi. balavān
  1. = stobs dang ldan pa balaśālī — balavān māṃsaloṃ'salaḥ a.ko.2.6.44; balamasyāstīti balavān a.vi.2.6.44; 'phong gi slob dpon stobs dang ldan pa balavāniṣvastrācāryaḥ a.sā.328ka/185; balavatī — nyon mongs pa ni stobs chung ba/ lhag mthong ni stobs dang ldan pa'o// durbalāḥ kleśāḥ balavatī vipaśyanā ra.vi.98ka/44; bdag ni gson re stobs dang ldan/ /nor gyi bsam pa stobs ldan min// jīvitāśā balavatī dhanāśā durbalā mama kā.ā.2.138; balaśālī — sngon ni stobs ldan gyad kyi gnas/ /ku sha'i grong khyer dga' ba ru// purā kuśīpurīṃ ramyāṃ mallānāṃ balaśālinām a.ka.152ka/
  2. 2; jā.mā.212ka/247; balī — nam mkha'i khams nyid stobs dang ldan pa brtan pa mi g.yo ba ākāśadhātureva balī yo dṛḍho'calaḥ ra.vi.98ka/44; dus ni stobs dang ldan pa balī kālaḥ a.ka.20kha/52.15; balikaḥ — phyi ma la yang rgyu'i stobs dang ldan zhing skyes bu'i rtsal la mngon par dga' bar 'gyur te hetubalikaśca bhavati āyatyāṃ puruṣakārābhirataśca bo.bhū.40ka/51; so sor rtog pa'i stobs dang ldan pa pratisaṃkhyānabalikaḥ śrā.bhū.33kha/86; pratibalaḥ — skyes bu stobs dang ldan pa pratibalaḥ puruṣaḥ a.sā. 327ka/184; balīyān — stobs dang ldan pas zil mnan phyir/ /gal te de myong ma yin na// balīyasābhibhūtatvādyadi tannānubhūyate bo.a.9.90; pra.a.77ka/85; dṛḍhaḥ śrī.ko.181kha; urasvān mi.ko.48kha
  3. buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…stobs dang ldan pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate…balavānityucyate la.vi.205ka/308
  • nā.
  1. balavān, śākyadārakaḥ — ser skya'i gnas na shAkyabu byung ste/…nye du rnams na re khye'u 'di stobs kyi shugs dang sdan pas na/ de'i phyir khye'u 'di'i ming stobs ldan zhes gdags so zhes zer ro// kapilavastuni…śākyaḥ…putro jātaḥ…jñātaya ūcuḥ—yasmādayaṃ dārako balavān, prāptaṃ syādasya balavāniti nāma a.śa.174kha/161
  2. = stobs lha balaḥ, baladevaḥ — balabhadraḥ pralambaghno baladevo'cyutāgrajaḥ …saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ a.ko.1.
  3. 25; halabhṛt — stobs ldan dkar ba'i dpung pa dag la gos sngon bkod par gyur bzhin aṃsanyaste sati halabhṛto mecake vāsasīva me.dū.346kha/1.63
  4. baliḥ, dānavendraḥ — de bzhin du lha ma yin gyi dbang po rab tu tshim byed dang stobs ldan dang thag bzangs ris dang shin tu bkra dang bde bkra dang rig byed bkra dang sgra gcan dang lag pa dang de dag la sogs pa evaṃ dānavendrāḥ — prahlādabalirāhuvemacittisucittikṣemacittideva(veda)cittirāhubāhupramukhāḥ ma.mū.104ka/13; stobs ldan slu ba'i ched du khyab 'jug sa 'jal rkang pa sngo bsangs yang dag bkod pa bzhin// śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ me.dū.346kha/1.61
  5. balikaḥ, nāgarājā — baliko nāgarājā stobs ldan/ stobs can ma.vyu.3260;
  • saṃ.
  1. = khu ba vīryam, śukram — śukraṃ tejoretasī ca bījavīryendriyāṇi ca a.ko.2.6.62
  2. = glang ngam khyu mchog balīvardaḥ, vṛṣaḥ — ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ anaḍvān saurabheyo gauḥ a.ko.2.9.59
  3. = bong bu bāleyaḥ, gardabhaḥ — cakrīvantastu bāleyā rāsabhā gardabhāḥ kharāḥ a.ko.2.9.77.

{{#arraymap:stobs ldan

|; |@@@ | | }}