ston pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ston pa
= ston
  • saṃ.
  1. darśanam — 'bras nyid gzhan gyi cha yis ni/ /bsgrub bya grub par ston pa gang// kāryatvānyatvaleśena yatsādhyasiddhidarśanam pra.a.39ka/44; darśanā — sprul pa dang ni tshul 'chos dang/ /bzhin mdzes pa ni ston pa dang// pratāraṇāpi kuhanā saumukhyasya ca darśanā sū.a.243ka/158; pradarśanam — ston par byed pa pradarśakaḥ kā.vyū.220kha/282; upadarśanam — snga ma dang phyi ma'i dngos po nyid du ston par gsal ba'i phyir ro// pūrvāparabhāvopadarśanasya parisphuṭatvāt pra.a.60ka/68; saṃdarśanam — mi shes mun bkab shes bya'i don ston pa yang min// nāpyajñānatamo'ndhakāragahanajñeyārthasaṃdarśanam ra.vi.126ka/109; saṃdarśanā — mngon par rdzogs par byang chub pa dang mya ngan las 'das pa chen po ston pa yang de nyid la rig par bya'o// tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā sū.a.247kha/164; nirdeśaḥ — 'di dag kyang'og nas ston par 'gyur ro// eṣāṃ punaḥ…uttaratra…nirdeśo bhaviṣyati ra.vi.88kha/26; nidarśanam — ji ltar nor bu 'bad med par/ /rang gi 'od ni ston pa ltar/ /sangs rgyas rnams kyang gzo med par/ /de bzhin mdzad pa nges par ston// yathā maṇervinā yatnaṃ svaprabhāsanidarśanam buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam sū.a. 155ka/40; pratipādanam — 'brel pa ston pa'i tshig ni med de/ de ni shugs kyis rtogs par bya'o// sambandhapratipādanapadaṃ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ bo.pa.42ka/1; sūcanam — thams cad ston pa'i phyir sarvasūcanāt abhi.sphu.132kha/839; saṃprakāśanam — de yang na pham par 'gyur ba'am lci ba'i chos rnams ston nus pa'o// tasyāpi pārājayikasaṃprakāśanaṃ gurudharmāṇāṃ vā vi.sū.33kha/42; prakāśanā — sems can snod du ma gyur pa rnams la sangs rgyas kyi chos rgya chen po ston pa abhājanībhūteṣu udārabuddhadharmaprakāśanā bo.pa.104ka/73; abhidyotanam — rang gi lta ba mchog tu 'dzin pa'i gnyen por ni chos mngon pa ste/ chos kyi mtshan nyid phyin ci ma log par ston pa'i phyir ro// svayaṃdṛṣṭiparāmarśapratipakṣeṇābhidharmo'viparītadharmalakṣaṇābhidyotanāt sū.a.164ka/55; paridīpanam — dge 'dun 'dus pa las shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa ni nyes pa sbom po'o// saṃjñāya saṃghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanaṃ sthūlātyayaḥ vi.sū.29ka/36; praṇayanam — zhi ba'i grong khyer lam ston praśamapuramārgapraṇayanam ra.vi.125kha/107; vijñāpanā — gal te ston pa ma smos na ni nyan pa rnams kyis don de ma shes na yang dam bca' bar 'gyur ro// vijñāpanāgrahaṇaṃ na kriyetā'vijñāte'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta abhi.sa.bhā.112kha/151; dīpanā — dam pa'i chos ltar bcos pa rnams la dga' ba dang ston pa dang 'jog pa saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; vibhāvanā — don shes don ston rab tu byed pa arthajño'rthavibhāvanāṃ prakurute sū.a.129kha/1; bodhanam — 'di dag gi don ni brjod bya yin la/ de ston pa ni rjod par byed pa'i tshig go/ eṣāmarthaḥ abhidheyaḥ, tasya bodhanaṃ pratipādakaṃ vacanam ta.pa.262kha/994
  2. = 'chad pa deśanam — theg pa zab mo shes rab kyi pha rol tu phyin pa nyid sgom pa dang/ klog pa dang/ ston pa dang/ 'don du 'jug pa dang/ 'bri ba dang/ byang chub sems dpa'i spyod pa la mos pa nyid dang gambhīranayaḥ prajñāpāramitābhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvi (caryādhi) muktiḥ ma.mū.107kha/16; deśanā — chos ston pa la ser sna dgag pa'i tshigs su bcad pa dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ sū.a.180kha/76; ston pa la dbang 'byor ba nyid deśanāvibhutvam sū.a.200ka/101; upadeśaḥ — yang dag pa ji lta ba bzhin ston pa zhes bya ba'i tha tshig go/ yathābhūtopadeśa ityarthaḥ abhi.sphu.281ka/1114; upadeśanā — chos ston pa dharmopadeśanā abhi.sphu.304ka/1169; śāsanam — sbyor ba ni 'gro ba la ston pa'i phyir ston pa nyid do// prayogo jagacchāsanāt śāstṛtvam pra.a.2ka/1
  3. = rjod pa kathanam — mi brtan pa ni zhes bya ba la sogs pa ni ldog pa ston pa'o// asthirastvityādi vyatirekakathanam ta.pa.136kha/724; pra.a.101ka/108; upavarṇanam — rnam pa gzhan du mkhas pa dag la rigs pa ston pa dag ni rab tu gnas pa yin pa'i phyir ro// anyathāpi nyāyopavarṇane vidvatpratiṣṭhānāt vā.nyā.337kha/69; ākhyānam — yang dag pa ma yin pa'i yon tan sna tshogs don med pa gzhan dag gi spro ba skyed pa dag ston pa pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam bo.bhū.12kha/15; khyāpanam — bsgrub par bya ba med na (gtan tshigs ) med pa ston pa sādhyābhāve hetvabhāvakhyāpanam he.bi.240ka/54; vyapadeśaḥ — yang dag pa'i 'tsho ba ston par sgrub pa dang samyagājīvavyapadeśopasaṃhāreṇa bo.bhū.150kha/194; apadeśaḥ — kha cig na re bde ba myong (nyung ) ba'i phyir te/ mon sran sde'u la sogs pa yod bzhin du mon sran gre'u'i phung po zhes ston pa bzhin te sukhasyālpatvāt, mudgādibhāve'pi māṣarāśyapadeśavadityeke abhi.bhā.3kha/878; nivedanam — sgra las byung ba yang/ mngon par 'dod pa ston pa'i phyir mi slu ba yin no// śābde'pyabhiprāyanivedanādavisamvādanam pra.a.3ka/4
  4. śāstā i. = sangs rgyas buddhaḥ — lha dang mi rnams kyi ston pa śāstā devamanuṣyāṇām vi.va.145kha/1.33; de nyid rig mchog 'gro ba rnams kyi ston pa de la gus pas phyag 'tshal nas// tasmai tattvavidāṃvarāya jagataḥ śāstre praṇamyādarāt ta.pa.133kha/1; ston pas dkyil 'khor 'di skad gsungs// ityāha maṇḍalaṃ śāstā he.ta.12ka/36; śāstā vajradharaḥ yo.ra. pṛ.134; praśāstā — ston pa'i mchod rten 'byung gyur cig/ stūpamastu praśāstuḥ a.ka.53ka/5.71; lokanāthaḥ — su zhig… /ston pa'i mchod rten phyag 'tshal ba// yaḥ stūpaṃ lokanāthasya naraḥ kuryātpradakṣiṇam śi.sa.163ka/156 ii. tīrthikaśāstā — mu stegs can gyi ston pa rnams las (bcom ldan 'das ) khyad par du 'phags pa'ang bstan pa yin no// tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.42ka/1 iii. = bla ma guruḥ — ston pas shes rab rab tu mchod// prajñāṃ pūjayecchāstā he.ta.17ka/54; śāsteti guruḥ yo.ra. pṛ.143
  5. = byang chub sems dpa' śāsī, bodhisattvaḥ — ston pa zhes pa la sogs pa ni/ (bstan pa ni ) bstan pa ste/ sangs rgyas nyid kyi thabs la goms pa yin te/ de'i don yin pas btags pa'i phyir ro/ /de gang la yod pa de la de skad ces bya ste/ ston pa ni byang chub sems dpa' rnams so// śāsināmiti śāsanaṃ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt tadvidyate yeṣāmiti śāsino bodhisattvāḥ bo.pa.69kha/37
  6. avavādaḥ — mtshan thog thag tu chos ston pa ma gtogs par dge slong ma la ston na'o// muktvā sarvarātrikaṃ dharmaśravaṇaṃ bhikṣuṇyavavāde vi.sū.33kha/42
  7. = ston pa nyid saṃsūcakatvam — nus pa med pa ston pa ni bsgrub par bya ba nyid brjod pa'i phyir ro// asa(aśa)ktasaṃsūcakatvaṃ tu sādhyasyaivābhidhānāt ta.pa.32ka/512
  8. darśanam — gal te de la gsol ba 'debs pa gang yin pa de dag la mngon du ston par mi byed na yadi teṣāṃ sammukhaṃ darśanaṃ na dadāti, yastamabhiyācati śi.sa.42ka/40;
  1. = ston pa po darśakaḥ — yang dag pa'i dge ba'i bshes gnyen ston pa'o// darśakaḥ bhūtakalyāṇamitrāṇām ga.vyū.344ka/418; saṃdarśakaḥ — thams cad mkhyen pa'i ye shes ston pa sarvajñajñānasaṃdarśakaḥ sa.pu.47ka/84; pradarśakaḥ — bde gshegs 'phrul pas sprul pa ston pa ste// sugataṃ nirmāṇanirmitapradarśakam la.a.56kha/2; darśikaḥ — kun shes par byed pa ni bsam gyis mi khyab pa'i chos yang dag par ston pa'i phyir ro// ājñāpanīyā acintyadharmasamyagdarśikatvāt sū.a. 183ka/78; darśayitā — 'di lta bu'i ngo mtshar chen po bdag la ston pa ni 'di lags so// ayamasyātyadbhutasya no darśayitā jā.mā.154kha/178; a.śa.102kha/92; darśanī — 'dod pa'i nyes dmigs ston pa kāmādīnavadarśanīm jā.mā.99kha/115; sūcakaḥ — rgyal po de'i tshig dga' ba ston pa rājñaḥ prītisūcakena tenābhivyāhāreṇa jā.mā.148ka/171; brjod par 'dod pa ston pa vivakṣāsūcakāḥ ta.pa.194kha/853; sūcanakaḥ — so so rang rig shes pa ston pa yi/ /chos tshul mgon po 'dir yang bshad du gsol// pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam la.a.56kha/1; dyotakaḥ — nges pa'i don gyi mdo sde gang dag brjod du med pa'i chos nyid ston pa ye'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāḥ abhi.sa.bhā.83ka/113; pratipādakaḥ — rig byed byed pa po'i lung ni rig byed pa ston pa'o// vedakārāgamaḥ vedakārapratipādakaḥ ta.pa.133ka/716; avabodhakaḥ — shes bya lnga rnams ston pa pañcajñeyāvabodhakaḥ la.a.188kha/160; udbhāvakaḥ — so so rang gis rig pa'i spyod yul ston pa pratyātmagatigocarodbhāvakam la.a.59kha/5
  2. = 'chad pa po deśakaḥ — chos ston pa dang dharmadeśakena bo.bhū.51kha/67; so sor yang dag par rig pa dang ldan pa ni dri za'i dbyangs snyan pa lta bu ste/ gdul bya 'dul bar ('dus par ) byed pa'i chos ston pa'i phyir ro// pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt sū. a.141kha/18; upadeśakaḥ — mi brlang ba ni de las 'das nas nges par 'byung ba'i thabs yang dag par ston pa'i phyir ro// (?) aparuṣā tadvyatikramasampanniḥsaraṇopa(samyagniḥsaraṇopāya)deśakatvāt sū.a.182kha/78; deśikaḥ — legs par ston pa nyid kyis ni 'di dag gi las yang dag par bstan to// sudeśikatvena tāsāṃ karma saṃdarśitam sū.a.257ka/177; ākhyātā — nga ni lam ston pa'o// lam 'chad pa'o// lam rig pa'o// lam mkhas pa'o// ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ sa.pu.47kha/84; upadeśikaḥ — rab tu dul ba ni theg pa gsum char gyis 'dul ba ston pa'i phyir ro// suvinītā yānatraya(vi)nayopadeśikatvāt sū.a.182kha/78; daiśikaḥ — chos kyi sman ston pa'i phyir ro// dharmabhaiṣajyadaiśikatvācca abhi.sphu.235ka/1026; bdag lha dang bcas pa'i 'jig rten gyi mig dangston pa dangsngon du 'gro bar 'gyur ahaṃ sadevakasya lokasya cakṣurbhaveyam… daiśikaḥ… puro javeyam śi.sa.142ka/136; upadeṣṭā — legs bshad ston pa sūktopadeṣṭā a.ka.33kha/53.56; ta.pa.263ka/995; praṇetā — dbang po yangrang gi sgra'i gtsug lag ston pa yin mod kyi indro'pi…svaśabdaśāstrapraṇetā la.a.124kha/71; anuśāsakaḥ ma.vyu.8730
  3. avavādakaḥ — dge slong ma'i ston par bsko'o// bhikṣuṇyavavādakaṃ saṃmanyeran vi.sū.33ka/42;

{{#arraymap:ston pa

|; |@@@ | | }}