ston par mdzad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ston par mdzad pa
= ston mdzad
  • kri.
  1. nirdiśati — pha rol tu phyin pa drug bstan pa ston par mdzad ṣaṭpāramitānirdeśaṃ nirdiśanti kā.vyū.240kha/302; deśayati — chos kyi mdoston par mdzad do// dharmoddānāni… deśayanti bo.bhū.146ka/188; pradarśayati — de la lam gyi dam pa ston mdzad pa// tasya pradarśayasi mārgavaram śi.sa.172kha/170; upadarśayati — gang gi don du dpa' bo 'dzum pa ston mdzad pa/ /de ni khyod las skye bo phal chen nyan par 'tshal// yasyārthe smitamupadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ a.śa.4kha/4
  2. deśanāṃ cakāra — dmigs bsal kun la dogs med pas/ /thams cad du ni ston par mdzad// sarvāpavādaniḥśaṅgāścakruḥ sarvatra deśanām ta.sa.130ka/1111;
  1. 148; yang na bden pa bzhi ston par mdzad pa skyob pa yin gyi gzhan ni ma yin no// athavā catuḥsatyaprakāśanaṃ tāyo nāparam pra.a.110kha/118; vyupadeśakaraṇam — de rjes su rtogs pa'i lam ston par mdzad pa'i phyir tadanugāmimārgavyupadeśakaraṇāt ra.vi.78ka/8;

{{#arraymap:ston par mdzad pa

|; |@@@ | | }}