stong thub

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stong thub
nā. sahasrayodhī
  1. rājño mahāśakuneḥ putrasya kuśasya chadmanāma — khyod su zhig kho bo stong thub bo// kastvam ? ahaṃ sahasrayodhī vi.va.191ka/1.65
  2. rājasubhaṭaḥ — ming gis stong thub ces bya ba/ /rgyal po'i dpa' bo mkhas pa des// nāmnā sahasrayodhīti sa rājasubhaṭaḥ kṛtī a.ka.227ka/89.68.

{{#arraymap:stong thub

|; |@@@ | | }}