stsol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stsol
* kri. (varta., vidhau; saka.; bstsal bhavi., bhūta.)
  1. dadāti — lha rnams rtag tu dgyes pa yis/ /dngos grub 'bras bu de la stsol// devatā nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati sa.du.130ka/242
  2. = stsol cig dadātu— mthong min mig sman bdag la stsol// dehyadṛśyāñjanaṃ mama kā.ā.327ka/2.150; dattām — yab yum gser dang dngul dangstsol cig amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; prayacchatu — klu dag gsod pa'i gnas su bdag mchi yis/ /gos dmar mtshan ma 'di ni bdag la stsol// gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat a.ka.306kha/108.135; anuprayacchatu—'di la stsol cig asyā anuprayaccha vi.va.137ka/1.26; khyod ni thugs rje chen po mnga' ba lags na bdag cag la chab stsol cig tvaṃ mahākāruṇiko'smabhyaṃ pānīyamanuprayaccha vi.va.153ka/1.41; dīyatām—'di la yid 'phrog ma stsol cig dīyatāmasya manoharā vi.va.218ka/1.96; pradīyatām — de la smras pa gal te khyod/ /sim na bu mo bdag la stsol// tamūce yadi tuṣṭo'si sutā mahyaṃ pradīyatām a.ka.362kha/48.55; dra.— bzo bo mkhas pa kha cig dag/ /gser gyi ri dwags bgyid du stsol// kurvantu kāñcanamṛgaṃ kuśalāḥ ke'pi śilpinaḥ a.ka.257ka/30. 26;

{{#arraymap:stsol

|; |@@@ | | }}