su

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
su
* pra.
  1. vibhaktipratyayaḥ (la don/ su ru ra du na la tu/ /la don rnam pa bdun yin te/ /rnam dbye gnyis bzhi bdun pa dang/ /de nyid tshe skabs rnams la 'jug/) i. dvitīyā (mtho ris su svargam) — 'di nas shi 'phos mtho ris su/ /song nas cyutaścāsmād gataḥ svargam śi.sa.163ka/156; rgya mtsho chen po ni rnam pa bcus mi 'phrogs pa'i phyir rgya mtsho'i grangs su 'gro mahāsamudro daśabhirākāraiḥ saṃkhyāṃ gacchatyasaṃhāryatayā da.bhū.277kha/66; khra'i gzugs su byas nas śyenarūpamāsthāya la.a.155ka/102; skyabs su song śaraṇaṃ yayau a.ka.126kha/66.14 ii. saptamī (dbus gnas su madhyadeśe) — kun 'dar ma ni dbus gnas su// avadhūtī madhyadeśe he.ta.2kha/4; thab kyi g.yas su kuṇḍasya savye vi.pra.79ka/4.162; mthong ba'i dus su darśanakāle ta.pa.50ka/550
  2. tasil–pratyayatvena prayogaḥ (rdzas su dravyataḥ) — de ni rdzas su yod pa kho na yang ma yin la/ btags par yod pa yang ma yin no// naiva hi dravyato'sti, nāpi prajñaptitaḥ abhi.bhā.82kha/1192; dge 'dun 'dus pa la shes bzhin du chos ma yin pa chos su dang chos chos ma yin par ston pa saṃjñāya saṅghasannidhāvadharmasya dharmato dharmasya cādharmataḥ paridīpanam vi.sū.29ka/36
  • sa.nā.
  1. kaḥ — mgon po 'das pa'i 'og tu ni/ /'dzin par su 'gyur bshad du gsol// paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati la.a.165kha/118; gdung ba drag pos non khyod su// kastvaṃ krūravyathākrāntaḥ a.ka.246ka/92.42; khyim de su'i yin kasya nu tadgṛham jā.mā.74kha/86; chags pa med la su mi dga'// priyaḥ kasya na niḥspṛhaḥ a.ka.360kha/48.37; su dag la zhe na/ shin tu mkhas pa rnams la keṣām? sumedhasām abhi.sphu.392kha/1234
  2. yat — su brtson 'grus rtsom pa chen po'i yang chen pos sbyor ba yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate bo.bhū.184kha/243; sems ni su dag mi shes pa// ye cittaṃ nābhijānate la.a.83ka/30

{{#arraymap:su

|; |@@@ | | }}