tha chung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tha chung
= tha chungs vi. kanīyaḥ — bu tha chungs rab sdug ces bya ba supriyo nāma kanīyaḥ putraḥ a.śa.206kha/190; kanīyān — bu tha chungs putraḥ kanīyān vi.va.296kha/1.122; paścimakaḥ — bu tha chungs paścimakaḥ putraḥ vi.va.198ka/1.71; tṛtīyaḥ — pad ma 'dra ba'i mig ring khyod kyi gar bzhag ces/ /ma ni bdag cag la yang tha chungs 'dri bar 'gyur// pṛcchiṣyate sā jananī tṛtīyaḥ kva vā yuvābhyāṃ kamalāyatekṣṇaḥ su.pra.56ka/111; lavāṃśaḥ — nag po'i las kyi tha chung yang// kṛṣṇakarmalavāṃśo'pi a.ka.175kha/19.139.

{{#arraymap:tha chung

|; |@@@ | | }}