tha dad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tha dad pa
*saṃ.
  1. bhedaḥ i. = khyad par viśeṣaḥ — gnas skabs rnams kyi tha dad kyis/ /tha dad pas stong avasthābhedabhedena śūnye ta.sa.11ka/134; gnas skabs tha dad pa ni gnas skabs kyi khyad par te/ bde ba la sogs pa'o// avasthābhedāḥ avasthāviśeṣāḥ sukhādayaḥ ta.pa.209kha/135; de dag las mtha' gcig tu tha dad pa ste logs shig pa'i ngo bo tebhya ekāntena bhedaḥ pṛthagbhāvaḥ ta.pa.209kha/135; tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; prabhedaḥ — tha dad pa dag ni de lta bu nyid du bsgrub par bya ba yin te prabhedo hi sakala evameva sādhanīyaḥ pra.a.17kha/20; vibhedaḥ — med pa'i ngo bo'ang gcig nyid du/ /rtog pas sprul pa ji bzhin du/ /tha dad pa yang de bzhin no// rūpābhāve'pi caikatvaṃ kalpanānirmitaṃ yathā vibhedo'pi tathaiva ta.sa.38kha/399; vyatibhedaḥ — tha dad yongs su mi shes dang/ /mya ngan 'das la dgod pa ste// vyatibhedāparijñāne nirvāṇe ca niveśanam abhi.a.8.40; viśeṣaḥ — 'o na de lta na lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i rnam par rtog pa de dag tha dad par 'gyur te evaṃ tarhi vikalāvikalāṅgadehajanitayoḥ (vikalpayoḥ) viśeṣeṇa bhavitavyam ta.pa.94kha/642; vivekaḥ — yod kyang tha dad par rtogs pa ldog par mi 'gyur ro// bhāve vā vivekapratipattiranivāritā syāt pra.a.118kha/126; antaram — lta ba tha dad pa dṛṣṭyantaram abhi.sphu.99kha/778 ii. =sna tshogs pa nyid nānātvam — bde ba la sogs pa'i gnas skabs rnams kyi tha dad pa ste/ sna tshogs pa nyid avasthānāṃ sukhādīnāṃ bhedaḥ nānātvam ta.pa.209kha/135 iii. = ldog pa vyāvṛttiḥ — gang las tha dad pa ste ldog pa ni gang las tha dad pa'o// yasmād bhedaḥ vyāvṛttiryadbhedaḥ ta.pa.264ka/244; vyatirekaḥ — bdag nyid kyang sems las tha dad du gnas pa'i phyir ro// svayaṃ ca cittavyatirekeṇāvasthānāt ta.pa.131kha/714; vinirbhāgaḥ — gzugs dang reg pa de gnyis tha dad du 'jug pa ni ma yin te na hi tau rūpasparśau vinirbhāgena vartete ta.pa.248kha/970
  2. =rnam dbye vibhāgaḥ — tha dad shes pa sus mthong ba/ /de dag rtog pa'i dbang mi 'gro/ ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ la.a.114ka/60; pravibhāgaḥ — srog chags la ni rtsib ma la sogs pa tha dad par rtag tu rung ba rnams bar chad nyid yin no// vyavadhitvaṃ lakṣamāṇapravibhāgārthāṃ prāṇini pārśvādīnām (?) vi.sū.14kha/16
  3. = tha dad pa nyid nānātvam — tha dad pa'i 'du shes nānātvasaṃjñā sū.a.259ka/179; pṛthaktvam — dngos la nus pa tha dad dang/ /gnyis bdag nyid na'ang pṛthaktvamubhayātmatvaṃ vā'stu śakteḥ ta.sa.103ka/907; anyatvam — gcig pa dang tha dad pa ekatvānyatvam la.a.90kha/37; bhinnatā — 'on te 'dzin pa'i ngo bo gang/ /de ni de gzung las tha dad// atha yadgrāhakaṃ rūpe tadgrāhyāt tasya bhinnatā ta.sa.75ka/704; vibhinnatā — de la gal te skyes bu las/ /gnas skabs gcig tu tha dad min// tatra na cedavasthānāmekāntena vibhinnatā puruṣāt ta.sa.11kha/136; vyatirekitā — 'di med ces bya'i nges (shes ) pa ni/ /de la tha dad rig yin na// idannāstīti vijñānaṃ vetti tadvyatirekitām pra.a.5ka/6; vailakṣaṇyam — des 'khrul tha snyad 'don pa po/ /yang dag par ni ba lang sgra/ /tha dad yin yang mtshungs blo can/ /gcig nyid yin pa snyam du zin// tadbhrāntyā vyavahartāro vailakṣaṇye'pi vastutaḥ gośabda eka eveti manyante samabuddhayaḥ ta.sa.93kha/852
  4. = bslad pa abhiplavaḥ — 'on kyang de tha dad pa'i phyir te/ don la bslad pa yin pa'i phyir ro// api tvabhiplavādartheṣu plavamānatvādartharūpatayā pra.a.186kha/201;

{{#arraymap:tha dad pa

|; |@@@ | | }}