tha ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tha ma
*vi.
  1. =dman pa adhamaḥ, o mā — tha mas ni dngos grub tha mar 'gyur te// adhamena adhamā siddhirbhavet sa.du.195/194; hīnaḥ — sems can lus la rdul gyi rnams (grangs)/ /rab dang 'bring dang tha ma du// sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ la.a.66kha/15; 'bring dang tha ma dang mchog hīnotkṛṣṭamadhyamāḥ sa.du.223/222; chos ni tha ma dang 'bring dang rab mthong nas 'jug pa ma yin te (na hi) dharmo hīnamadhyaviśiṣṭānapekṣya pravartate śi.sa.174ka/171; avaraḥ — tha ma'i cha dang mthun avarabhāgīyam abhi. ko.5.43; tha ma'i cha ni 'dod pa'i khams yin la avaro hi bhāgaḥ kāmadhātuḥ abhi.bhā.249ka/840; nikṛṣṭaḥ — nad med tshe ring nor dang rigs dang gzugs rnams ni/ /rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i// arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā jā.mā.166ka/192; asat — dam pa dag dang tha ma la/ /khyod ni chags dang khro mi mnga'// anurodhavirodhau ca na staḥ sadasatostava śa.bu.111kha/47; mandaḥ — mkhas pa rnams kyi dga' ba bskyed/ /bar ma rnams kyi blo yang spel/ /tha ma'i rab rib rnam 'joms pas/ /gsung 'di skye bo kun la sman// viduṣāṃ prītijananaṃ madhyānāṃ buddhivardhanam timiraghnaṃ mandānāṃ sārvajanyamidaṃ vacaḥ śa.bu.113ka/78; mṛduḥ ma.vyu.2659
  2. = mtha' ma antaḥ — dang po'i mtshan ma dang bar ma'i mtshan ma dang tha ma'i mtshan ma'o// ādinimittam, madhyanimittam, antanimittañca vi.pra.121kha/1, pṛ.19; de ni tha ma gnyis kyis bsdus te sā antena dvayena saṃgṛhītā sū.a.197ka/98; antyaḥ — dang po gsum/ /tha ma gnyis kyis rnam pa gnyis// ādyā tisro dvedhā antyadvayataḥ sū.a. 197ka/98; tha ma'i yi ge antyavarṇaḥ ta.pa.205kha/879; antimaḥ — tha ma'i lus 'dzin antimadehadhāriṇaḥ sa.pu.13kha/22; caramaḥ — dgra bcom pa tha ma'i mig go zhes bya ba ni yongs su mya ngan las 'das pa'i dus tha ma ste arhataścaramaṃ cakṣuḥ parinirvāṇakāle paścimam abhi.sa.bhā.14ka/18; paścimaḥ — srid pa tha ma sku tshe tha ma la carame ca bhave paścime janmani bo.bhū.41ka/52; uttaraḥ — tha ma la ni gzugs brnyan 'byung na'o// utpattau pratibimbasyottarasya vi.sū.36kha/46
  3. kanīyān — brim par bya ba gces pa dang bar ma dang tha ma dag so sor bya'o// pṛthak cārye jyeṣṭhamadhyamakanīyasāṃ karaṇam vi.sū.37kha/47;
  • saṃ.
  1. = mtha' ma antaḥ — bsags pa kun ni tha mar zad// sarve kṣayāntāḥ nicayāḥ a.śa.254kha/234; paryantaḥ — 'on te mthong ba'i dngos gang de/ /tha mar rdul phran yin 'dod na// athāpi dṛśyaṃ yad rūpaṃ paryante'ṇurasau mataḥ pra.a.36ka/41; avasānam — de dag tha mar rnam pa gnyis mchog phun sum tshogs 'gyur gang yin de// sampattiścāvasāne dvayagataparamā yadbhavati… tat sū.a.138kha/13; paryavasānam — thog mar dge ba bar du dge ba tha mar dge ba ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam sa.pu.8ka/12; sū.a.184ka/79; avaram — thog ma zhes bya ba ni dang po la brjod la/ tha ma ni mthar brjod do// avaramityanto'bhidhīyate, agramiti cādiḥ ta.pa.144kha/17
  2. ='jig pa nidhanam, nāśaḥ — thog mtha' med pa'iyi ge gang//…de la thog ma ni skye ba'o// tha ma ni 'jig pa'o// anādinidhanaṃ… yadakṣaram …tatra ādiḥ utpādaḥ, nidhanaṃ nāśaḥ ta.pa.184kha/85
  3. =mjug pṛṣṭham — bu grogs kyi thog ma dang tha ma nas ma 'gro zhig putra na tvayā sārthasya purastāt gantavyam, nāpi pṛṣṭhataḥ vi.va.355kha/2.156
  4. =tha ma nyid avaratā — sems can gyi tha ma so so'i skye bo nyid las mi 'da'o// pṛthagjanatvalakṣaṇaṃ sattvāvaratāṃ…nātikrāmati abhi.sphu.133ka/840.

{{#arraymap:tha ma

|; |@@@ | | }}