tha mi dad pa
Jump to navigation
Jump to search
- tha mi dad pa
-
*saṃ.
- abhedaḥ — tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; tha mi dad pa btags pa abhedopacāraḥ ta.pa.6ka/457; asaṃbhedaḥ nam mkha'i dbyings thams cad tha mi dad par rnam par dmigs pa'i rin chen rgyal pos brgyan pa'i gtsug phud dang (?) sarvākāśatalāsaṃbhedavijñaptimaṇiratnavibhūṣitacūḍena ca ga.vyū.275kha/2; avyatirekaḥ — gzhan nyid min yang byed pa ni/ /chos dang tha mi dad pa'i phyir// ananyatve'pi kāritraṃ dharmādavyatirekataḥ ta.sa.65kha/618; avinirbhāgaḥ — rten cing 'brel bar 'byung ba dang tha mi dad pa'i mtshan nyid yongs su 'dris par bya ba ma yin pa na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye la.a.80ka/27
- =tha mi dad pa nyid abhinnatā — gal te tha mi dad yin na// tayorna cedabhinnatā ta.sa.74ka/694; asaṃbhedatā — sngon gyi mtha' dang phyi ma'i mtha' tha dad pa dang tha mi dad pa dang pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca da.bhū.252kha/50; avinirbhāgatā — sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te/… sems dang lhan cig tu skyes shing tha mi dad pa dang sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…cittasahajāvinirbhāgatāṃ ca da.bhū.252ka/49; avyatirekitvam — rdzas las tha mi dad pa bkag pa tsam bsgrub na dravyādavyatirekitvaniṣedhamātre sādhye ta.pa.283kha/279;
- vi. abhinnaḥ — 'brel pa yod na tha dad pa rnams la yod dam tha mi dad pa rnams la yod grang sambandho bhavan bhinnānāṃ vā bhaved, abhinnānāṃ vā ta.pa.196ka/856; vi.sū.36kha/46; asaṃbhinnaḥ — dmigs pa tha mi dad pas tha mi dad pa'i ting nge 'dzin la snyoms par 'jug go/ asaṃbhinnaiścārambaṇairasaṃbhinnān samādhīn samāpadyate ga.vyū.205kha/287; avyatiriktaḥ — ci gzugs la sogs pa de las gzhan te tha dad pa'am/ 'on te gzhan ma yin pa ste tha mi dad pa'i khyad par skyed par byed pa yin kiṃ tasmādrūpādeḥ paraṃ vyatiriktam, āhosvidaparam avyatiriktaṃ viśeṣaṃ janayati ta.pa.86kha/625; avyatirekī — gang zhig gang gzhan las rnam par gcod par byed pa de dag ni de las tha mi dad pa ma yin te yo hi yadvyavacchedakaḥ, nāsau tadavyatirekī ta.pa.283kha/279; avyatirekiṇī — re zhig gal te dngos po las nus pa tha mi dad par khas len par byed na…'on te tha dad pa yin na yadi tāvadavyatirekiṇyaḥ śaktayo bhāvādabhyupagamyante…atha vyatirekiṇyaḥ ta.pa.221ka/912; anarthāntaraḥ — tha mi dad pa'i phyogs la anarthāntarapakṣe ta.sa.95ka/839; ananyaḥ — mtshan tha mi dad pa la'o// ananyavyañjanaḥ vi.sū.92ka/110.