tha mi dad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tha mi dad pa
*saṃ.
  1. abhedaḥ — tha dad pa dang tha mi dad pa phan tshun spangs te gnas pa'i mtshan nyid dag bhedābhedau parasparaparihārasthitalakṣaṇau ta.pa.183kha/828; tha mi dad pa btags pa abhedopacāraḥ ta.pa.6ka/457; asaṃbhedaḥ nam mkha'i dbyings thams cad tha mi dad par rnam par dmigs pa'i rin chen rgyal pos brgyan pa'i gtsug phud dang (?) sarvākāśatalāsaṃbhedavijñaptimaṇiratnavibhūṣitacūḍena ca ga.vyū.275kha/2; avyatirekaḥ — gzhan nyid min yang byed pa ni/ /chos dang tha mi dad pa'i phyir// ananyatve'pi kāritraṃ dharmādavyatirekataḥ ta.sa.65kha/618; avinirbhāgaḥ — rten cing 'brel bar 'byung ba dang tha mi dad pa'i mtshan nyid yongs su 'dris par bya ba ma yin pa na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye la.a.80ka/27
  2. =tha mi dad pa nyid abhinnatā — gal te tha mi dad yin na// tayorna cedabhinnatā ta.sa.74ka/694; asaṃbhedatā — sngon gyi mtha' dang phyi ma'i mtha' tha dad pa dang tha mi dad pa dang pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca da.bhū.252kha/50; avinirbhāgatā — sems can gyi sems thibs po rab tu rgyu ba yang dag pa ji lta ba bzhin du rab tu shes te/… sems dang lhan cig tu skyes shing tha mi dad pa dang sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti…cittasahajāvinirbhāgatāṃ ca da.bhū.252ka/49; avyatirekitvam — rdzas las tha mi dad pa bkag pa tsam bsgrub na dravyādavyatirekitvaniṣedhamātre sādhye ta.pa.283kha/279;