thag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thag pa
rajjuḥ — thag pa la sbrul gyi 'du shes bzhin no// rajjvāmiva sarpasaṃjñā abhi.bhā.33ka/996; abhi.sphu.218ka/996; śulvaṃ varāṭakaḥ strī tu rajjustriṣu vaṭī guṇaḥ a.ko.2.10.27; sṛjyata iti rajjuḥ a.vi.2.10.27; dāma — 'phreng ba'i thag pas 'khor ba'i bka' yi dam tshig dag la g.yo ba 'chang// saṃsārājñāsamayacalane bandhanaṃ mālyadāmnā a.ka.83kha/63.9; kā.ā.2.104; guṇaḥ — rang yul bral ba'i skye bo rnams/ /nor gyi tshogs ni khur bo dang/ /longs spyod nye bar longs spyod min/ /yon tan thag pa'i mdud par rig/ bhāraṃ draviṇasambhāraṃ vetti granthiguṇāguṇaḥ bhogaṃ nirupabhogaṃ ca svadeśavirahī janaḥ a.ka.146kha/
  1. 90; tantuḥ la.sū; *vṛntam ma.vyu.6220.

{{#arraymap:thag pa

|; |@@@ | | }}