thal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thal ba
*kri. prasajyate — de lta ni/ /min na thug pa med par thal// naivañcedanavasthā prasajyate pra.a.5ka/7;
  • saṃ.
  1. prasaṅgaḥ, aniṣṭāpattidoṣaḥ — ma byang ba yang de las don rtogs par thal ba'i phyir avyutpannasyāpi tato'rthapratītiprasaṅgāt ta.pa.198kha/113; gzhan nyid kyang ma bkag par thal ba'i phyir anyatvasyāpyapratiṣedhaprasaṅgāt ta.pa.183kha/828; anuṣaṅgaḥ — nyes pa chen por thal bar 'gyur ro// thal ba rnams la yang thal ba'i gnyen po dag yod de iti mahānto doṣā anuṣajyante, anuṣaṅgāṇāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti abhi.bhā.168kha/578; prasañjanam — de bzhin du khyod la yang bdag log pa na srog la sogs pa ldog par thal ba ni ma nges pa nyid yin no// evaṃ tavāpyetadātmanivṛttau prāṇādinivṛttiprasañjanamanaikāntikameva ta.pa.198kha/114
  2. bhasmaḥ — ma lus par nges par bsregs pa na ji ltar thal ba yang lus pa med pa niḥśeṣaṃ dahati yathā bhasmāpi nāvaśiṣyate bo.pa.50ka/10; lhung bzed thal bas bkang ste bhasmanā pātraṃ pūrayitvā a.śa.265kha/243; bhūtiḥ — thal bas dkar ba'i glang po dang nirngon pa rnams kyis kyang/ /yul la chags pa ma btang rab tu zhi ba 'ga' yang rtogs mi 'gyur// na bhūtidhavalairibhaiḥ…lubdhakaiḥ amuktaviṣayaspṛhairadhigatā praśāntiḥ kvacit a.ka.138kha/67.50; kṣāraḥ — thal ba'i 'gyur byed do// kṣārakṣāraśca vi.sū.76ka/93; chayikam — thal ba yang med do// chayikamapi na prajñāyate ma.vyu.5255; chāyikā — mchil ma'i snod gzhag par bya'o/ /der bcal blugs so// phye ma'am thal ba'o// sthāpayet kheṭakaṭahakam āstaramatra dadyāt vālukācchāyikā vā vi.sū.59kha/75; vi.sū.76ka/93; chārikā — mar ram 'bru mar mes bsregs na du ba yang mi mngon zhing thal ba'i lhag ma yang mi mngon par 'gyur ro// sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate śi.sa.135kha/132
  3. piṇḍaḥ — rgyal srid mchil ma'i thal ba bzhin spangs nas// prahāya rājyaṃ yatha kheṭapiṇḍam śi.sa.108kha/107;

{{#arraymap:thal ba

|; |@@@ | | }}