thal ba sgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thal ba sgrub pa
pā. prasaṅgasādhanam — 'dis ni rgyu dang 'bras bu med par thal ba sgrub pa'i tshad ma gnyis bstan to// etena kāryakāraṇabhāvabhaṅgaprasaṅgasādhanaṃ pramāṇadvayaṃ sūcitam ta.pa.154ka/32; prasaṅgāpādanam — mo gsham gyi bu log pa na de dang 'brel pa med pa'i srog la sogs pa rnams kyang ldog par 'gyur te/ bum pa la sogs pa bzhin no zhes kha cig gis thal ba sgrub par byed pas na ma nges par 'gyur ba ‘vandhyāsūnunivṛttau tadasambaddhānāmapi prāṇādīnāṃ nivṛttiḥ prāpnoti, ghaṭādivat’ iti kenacit prasaṅgāpādanaṃ kriyamāṇamanaikāntikaṃ bhavati ta.pa.198kha/114; dra. thal ba sgrub par byed pa/ thal bar 'gyur ba'i sgrub par byed pa/

{{#arraymap:thal ba sgrub pa

|; |@@@ | | }}