thal kar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thal kar
vi. avadātaḥ — gang zhig glang chen thal kar ni/ /mche ba drug pa'i bdag nyid can/ /rmi ltas bstan nas nyid bltam 'gyur/ /byang chub sems dpa'i yon tan mtsho// yo'sau ṣaḍdantamātmānamavadātadvipātmakam svapne pradarśya sañjāto bodhisattvo guṇodadhiḥ ta.sa.128ka/1099; pāṇḍuraḥ — glang po'i phru gu thal kar mche ba drug dang ldan pa pāṇḍuro gajapoto bhūtvā ṣaḍdantaḥ la.vi.32ka/43; prapāṇḍaraḥ — glang gi shing rtaglang dkar po thal kar shin tu mgyogs pa dag dang bcas nas gorathakān…śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān sa.pu.30kha/53; sarvaśvetaḥ — 'khor los sgyur ba'i glang po ni thal kar me tog ku mu da'i mdog lta bu cakravartino hastī bhavati sarvaśvetaḥ kumudavarṇaḥ vi.va.138kha/1.27.

{{#arraymap:thal kar

|; |@@@ | | }}