thams cad du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thams cad du
samantataḥ — lha yi rnga chen brdungs pa'i sgra rnams kyis/ /brag ca'i sgra yis phyogs rnams thams cad du// tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ jā.mā.58kha/68; sarvataḥ — thams cad du ni brnyas par 'gyur// sarvataḥ paribhūtāḥ bo.a.7.58; sarvatra — yul thams cad du sarvatra deśe ta.pa.200kha/868; sarvaśaḥ — thams cad kyang ni te gsum po de dag cig car phrad pa yang yod pa ma yin no// sarvaśo'pi trayāṇāmapyeṣāṃ yugapacca saṃsargo nāsti pra.pa.84kha/110; sarvadā — rgyu dang rna ba dang sgra'i bdag nyid du thams cad du gnas pa'i phyir ro// hetoḥ śrotraśabdātmakasya sarvadāvasthitatvāt ta.pa.188kha/839; sarvadaiva — de yin te rgyu dang 'bras bu nyid yin na legs par byas pa thams cad du 'gyur tasyāṃ ca kāryakāraṇatāyāṃ satyāṃ sarvadaivāyaṃ saṃskāro bhavet ta.pa.188kha/839.

{{#arraymap:thams cad du

|; |@@@ | | }}